________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1033 गुण्ड्यते तेन रजसा / भिद्यते तैः हनिष्यन्दबिन्दुभिः / ततस्तथा चतगतैर्जर्जरीभूतं तेषां मूषकमार्जारकोलोन्दुरादीनां सर्वेषामुपद्रवविशेषाणामभिभवनौयं भवति। ततः क्वचिन्नष्टमिव लक्ष्यते कचिर्णितमवतिष्ठते क्वचित्क्रूरतां धारयति सर्वथा सततसंतप्तं तदास्त इति / तथापि चानन्तदुःखपरंपराकारणं संपद्यते / तस्माद्भवता तदानरलौवं ताभ्यः पदिकाभ्यो निःसारणीयमुपर्यारोहणौयं / ततश्चतुर्थयोषिनिर्मितास तासु पदिकासु प्रतिक्षणमारोहतस्तस्य वानरलौवरूपस्य स्तोकोभविष्यति सन्तापः प्रतनुतां यास्यन्ति बाधाकारिणस्ते मूषकादयः क्षुद्रोपद्रवाः मनाक् स्वल्पीभविष्यत्यामकाभिलाषः। ततः शोषमोषदुपयास्यति मा मकरन्दनिय्यन्दाईता परिशटिप्थति किंचिद्रजः / ततो लस्यते मनाक् सुखासिका [x xx] भविष्यति संतापः प्रतनुतरा भविष्यन्धुपद्रवाः स्वल्पतरः संपत्स्यते ऽपथ्याप्रकाभिलाषः शुम्कातरं भविष्यति गरौरकं निपतिथ्यति तस्माद् बहुतरो रेणुनिचयः / ततो मनागस्य रोक्ष्यन्ति क्षतविशेषाः प्रास्कन्दिश्यतीदमाक्षादं धारयिष्यति धवलतां वर्धिस्थति शरीरेण भविष्यति विशालतरं / ततः षष्ठस्खलनाविरचितपदिकासु भवता तदारोहणीयं। तासु चारोहतस्तस्य स्तोकतमौभविष्यति दुःखासिका प्रलयं यास्यन्त्युपद्रवविशेषाः अत्यन्तं स्वल्पतमोभविष्यत्यानकाभिलाषः त्रुटिश्यति रजःकचवरलोठनेच्छा सर्वथा शोषमुपयाम्यति मकरन्दरमा ता / ततः शुष्कतरशरीराविश्लेषमनुभविष्यति भूयिष्ठो रेणुनिचयः संजनिष्यते तत्मततासादं भविष्यति शुभ्रस्फटिकनिर्मलता / 130 For Private and Personal Use Only