________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / मुनिनोकं / कर्णयतु भद्रः। प्रोकोऽहं तदानेन भगवता गुरुणा / यथा मौम्य तत्र गर्भग्रहके लेण्या इति गोत्रेण प्रसिद्धाः कृष्णनौलकपोततेजसौपद्मशक्लनामानः षडङ्गनाः परिपालिका विद्यन्ते। ताश्च तत्रैव गर्भग्रह के समुत्यनस्यैव मन्या संवर्धितास्तस्यैव चोपचयकारिण्यो वर्तन्ते / तामां च मध्ये प्रथमास्तिस्रो नार्या यथाक्रम क्रूरतमकरतरक्रूराः स्वरूपेण कारणमनर्थपरंपराणां शत्रुभूतास्तस्य वानरलौवरूपस्थाशुभवृद्धिहेतुभूतास्तस्य गर्भग्टहकस्य धारिकास्तवाप्यत्रैव दुःखसङ्कुले इट्टमार्ग निवारिकाः मठगमनस्य / उपरितनाः पुनर्भद्र तिस्रो नार्या यथाक्रमं शुद्धशुद्धतरशुद्धतमाः खरूपेण कारणमाह्लादपरंपराणां बन्धुभूतास्तस्य वानरलौवरूपस्य शुद्धविहेतभृतास्तस्य गर्भग्रहकस्य निःसारिकास्तवाप्यस्मादमातमन्ततिपूरिताछुट्टमार्गादनुकूलकारिका मठगमनस्य / ताभिश्च षड्भिरपि नारीभिर्विरचितस्तत्र गर्भग्रहके स्वसामर्थ्यादुपर्युपर्यारोहणार्थं परिणामो नाम दर्दरः / तत्र च ताभिरेव नारीभिर्यथानुपूर्व उपर्युपरि विरचिताः प्रत्येकमसंख्येयाः समस्ता अप्यसंख्येया विद्यन्ते व्यवसायस्थानाभिधानाः पदिकाः / तया प्रथमया विरचितास्तावदसंख्येयाः प्रथमा: कृष्णावर्णाः एवं द्वितीयया दितीया नौखावभासाः हतीयया हतीयाः कपोतामाः चतुर्था च चतुर्थास्तेजोभास्वराः पञ्चम्या पञ्चम्यो धवलपद्मच्छायाः षष्ट्या षष्ठ्यो विश्रद्धस्फटिकनिर्मलास्ताः पदिका इति / तत्राद्ययोषित्रितयनिर्मितासु पदिकासु वर्तमानं तदानरलौवरूपमुत्मत्योलुत्य बलात् धावति गवाक्षकैस्तेब्बान केषु लुठति तत्र रजःकचवरे। For Private and Personal Use Only