________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्ताव 1031 यतः / फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते / तयोरपि च तद्भावः परमार्थन नान्यथा // माध्यमर्थं परिज्ञाय यदि सम्यक्प्रवर्तते / ततस्तत्साधयत्येव तथा चाह महामतिः // सम्यक्प्रवृत्तिः साध्यस्य प्राप्युपायोऽभिधीयते / तदप्राप्तावुपायत्वं न तस्यात्र प्रपद्यते / অদ্যাবলি ধান ল আনবি। माध्यानारम्भिणश्चेति दयमन्योन्यसंश्रयम् // अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते / भागमज्ञोऽपि यस्तस्यां यथाशक्त्या प्रवर्तते // चिन्तामणिखरूपज्ञो दौर्गत्योपहतो न हि / तत्प्राप्युपायवैचित्र्ये सत्यन्यत्र प्रवर्तते // न चासौ तल्वरूपज्ञो योऽन्यत्रापि प्रवर्तते / मालतीगन्धगुणविदर्भ न रमते ह्यलिः // तदेवं स भवाभावान्मुक्निमाप्नोति सन्नरः / अलमत्र प्रसङ्गन सम्यगभ्यूहितं त्वया // तदिदं गुरुभिर्भद्र कर्तव्यं मे निवेदितम् / तस्य वानरलौवस्य सततं परिरक्षणम् // प्रकलङ्केनोक। केनोपायेन तन्नाथ वानरं नयनचमम् / शिवालयमठे तत्र गुरुणा प्रतिपादितम् // For Private and Personal Use Only