________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 610 उपमितिभवप्रपञ्चा कथा / तदाकर्ण्य सर्वादरेण लोकः प्रयुक्तानि भेषजानि वाहिता मन्त्राः निबद्धवानि कण्डकानि लिखिता रक्षा कृतानि भूतिकर्माणि नियोजिता विद्या वर्तितानि मण्डलानि संस्मृता देवता विन्यामितानि तन्त्राणि / तथा कुर्वतामपि च गतः पञ्चत्वमसौ दारकः / अचान्तरे कामरूपितया शोकमतिमोहान्यां मपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः / ततश्च / हा हतास्मि निराशास्मि मुषितास्मीति भाषिणौ / प्रायस्व देव देवेति वदन्तौ मष्टचेतना // क्षणानिपतिता भूमौ मृतं वौक्ष्य कुमारकम् / मा देवी वज्रमवातताडितेवातिविहला / हा पुत्र जात तातेति ब्रुवाणो मूर्छया यथा / राजापि पतितो भूमौ मुक्तः प्राणैस्तथैव मः // ततो हाहारवो घोरो महाकन्दश्च भैरवः / अनोरस्ताडशब्दश्च क्षणेन समजायत // अथ मुक्तविलोलकेशकं दलितविभूषणभनशंखकम् / रिपुकम्पनयोषितां शहदाक्रन्दनकं प्रवर्तितम् // लालाविलवत्राकोटरं लुठितं भूमितले सुदौनकम् / उन्मुश्चितकेशपाशकं सहदाराटिविमोचनतत्परम् // हाहा हाहेति सर्वतः करुणध्वानपरायणं जनम् / अथ वौच्य म विस्मितेक्षणो बुद्धेः सूनुरुवाच मातुलम् // यदुत / किमेतैः क्षणमात्रेण हित्वा तत्पूर्वनर्तनम् / For Private and Personal Use Only