________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / प्रकारान्तरतो लोकः प्रारब्ध नर्तनान्तरम् // विमर्थनोदितं वत्म यौ तौ दृष्टौ त्वया नरौ / ताभ्यां निजप्रभावेण प्रविश्येदं प्रवर्तितम् // निवेदितं मया तुभ्यं यथैते नैव मुत्कलाः / कुर्वन्यत्र पुरे लोकाः स्वतन्त्राः कर्म किंचन // किं तर्हि / यथा यथा खवौर्यण कारयन्ति शुभेतरम् / अन्तरङ्गजनाः कर्म कुर्वन्येते तथा तथा // ततो मिथ्याभिमानेन तादृशं नाटिताः पुरा / एताभ्यां पुनरौदृवं किं कुर्वन्तु वराककाः // सज्ज्ञानपरिपूतानां मतिमोहो महात्मनाम् / बाधां न कुरुते ह्येष केवलं शुभचेतमाम् // नापि शोको भवेत्तेषां बाधको भद्र भावतः / चैरादावेव निर्णेतं समस्तं क्षणभङ्गुरम् // अत्र पुनः / पुत्रस्नेहवशेनैष मतिमोहान्मृतो नृपः / शोकस्तु कारयत्येवं प्रस्तापं करुणं जनैः // प्रकर्षणोदितं माम किमत्र नृपमन्दिरे / क्षणमात्रेण संजातमीदृशं महदद्भुतम् // किं वान्यत्रापि जायेत विरुद्धमिदमौदृशम् / विमर्शनोदिनं नाच भवचक्रे ऽतिदुर्लभम् // एतद्धि नगरं भट्र परस्परविरोधिभिः / For Private and Personal Use Only