________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 613 विनीतैर्बहुभिर्दर्वणिकपुर्विवेष्टितः // वजेन्द्रनौलवैदूर्यपद्मरागादिराशिभिः / पुरतः स्थापितैस्तुङ्गेर्नाशिताशेषताममः // विकटोटकस्तोमै राजनैश्च पुरः स्थितैः / दौनारादिमहाकूटैगर्वितोऽग्रे विवर्तिभिः // प्रकर्षणोदितं माम किमित्येष महेश्वरः / उन्नामितैकधूर्मन्दं वोचते मन्थरेक्षणः // अर्थिनां वचनं किं वा सादरं बहुभाषितम् / एष बाधिर्यहीनोऽपि नाकर्णयति लीलया // कृतप्राञ्जलयो नम्रा य एते चाटुकारिणः / एताबो वौचते कस्मात्तुणतुल्यांश्च मन्यते // दृष्ट्वा दृष्ट्वा म रत्नानि किंचियावा मुहुर्मुहुः / स्तब्धाङ्गः स्मेरवदनः किं भवत्येव वाणिजः // विमर्शनाभिहितं / भद्राकर्णय / अस्ति तस्यैव मिथ्याभिमानस्य खाङ्गभूतो धनगळ नाम वयस्यः / तेनाधिष्ठितोऽयं वराकः / तेनाधिष्ठितानामौदृशमेव स्वरूपं भवति / अयं हि मन्यते / ममेदं रत्नकनकादिकं धनमहमस्य स्वामी। ततः कृतकृत्योऽहं / संपवं जन्मनः फलं / मत्तो वराकं भुवनं / ततश्चेत्य विकारबहलः परिभवते न लक्षयति धनस्वरूपं न चिन्तयति परिणामं नालोचयत्यायतिं न विचारयति तत्त्वं न गणयति चयनश्वरतामिति / प्रकर्षः प्राह / माम योऽसौ रागकेसरिडिम्मरूपाणां मध्ये दृष्टो मया पञ्चमो डिम्भः मोऽस्य निकटवर्ती दृश्यते / विमर्शनोकं / For Private and Personal Use Only