________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / स्थिरीभूतं चेतनया कृतमास्पदं शरीरे सुखा सिकया विगतं चित्तोवेगेनेति / कथितं चानया मे समस्हवृत्तान्तं भवदीयमाहात्म्यं / तदेष मया निवेदितः ममासेन प्रस्तुतवृत्तान्तः / एवं च स्थिते / तंदेनां रक्षता तात रक्षितं मम जीवितम् / कृता कुलोन्नतिर दत्तं मे निर्मलं यशः // किं वात्र बहनोन नास्ति तदस्तु किंचन / महानुभाव लोकेऽत्र यन मे विहितं त्वया // सुप्रमिद्धं चेदं लोके / यदुत कृते प्रत्युपकारोऽत्र वणिग्धर्मो न साधुता / ये तु तत्रापि मुह्यन्ति पशवस्ते न मानुषाः // नद्दीयतां ममादेशः क्रियतां मदनुग्रहः / येन संपादयत्येष प्रियं ते किङ्करो जनः // विमलेनोक्त। अहो कृतज्ञशेखर अलमतिसम्भमेण / किं वा न संपन्नमस्माकं युष्मदर्शनेन। किमतोऽप्यपरं प्रियतरमस्ति / तथाहि / वचागहरीण मतां न सुन्दरं हिरण्यकोव्यापि न वा निरौक्षितम्। अवाप्यते मज्जनलोकचेतमा न कोटिलरपि भावमौलनम् // किं वात्र मया विहितं ते येनैवमात्मानं पुनः पुनः संभ्रमयति भद्रः / इत्येवं वदति विमले कुतः सुजनेऽर्थित्वं कर्तव्यश्चास्य मया कश्चित्प्रत्युपकारो न भवत्यन्यथा मे चित्तनिवृत्तिरिति मन्यमानेन प्रकटितं रत्नचडेनेक रत्नं हस्ततले / तच्च कौदृशं / किं नौलं किमिदं रक्तं किं पोतं यदि वा मितम् / किं कृष्णमिति सुव्यक्तं लोकदृष्ट्या न लक्ष्यते // For Private and Personal Use Only