________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 980 उपमितिभवप्रपञ्चा कथा / ततो मया चिन्तितं। सर्वथा तथा संपन्नो यथा न पुनरागच्छति। किंतु। हतं मुधिभिराकाशं कण्डिताच तुषा मा / योऽस्याहं पृष्ठतो लगतां हित्वा चूतमचरीम् // यतः सेकाकिनी बाला भयेनैव मरिष्यति। अथवा चपलः पापः म तां नूनं हरिष्यति // यद्वा किमत्र वक्तव्यं हतेव ननु बालिका। ग्टहीत्वा तां गतो दुष्टः किं तु नो लक्षिता मया // तदधुना क याति म दुरात्मेति विचिन्ध चलितोऽहं वेगेन / यावदृष्टो मया मम्मुखमागच्छंश्चपलः। ततेा मया चिन्तितं / श्रये किमेष चपलः ममागतः। किं न दृष्टानेन नतमञ्जरी। किं वानिच्छन्ती सुरतं रोषानिपातितानेन पापेन। मर्वथा तस्यां स्वाधौनायां जोवन्यां वा न कथंचिदस्यागमनं युज्यते / तथाहि / शून्ये दधिघटौं दृष्ट्वा काकः स्थगनवर्जिताम् / लब्धवादोऽपि तां मुक्का कथमन्यत्र गच्छति // ततो निश्चितं न जीवति मे प्रियतमा। यावच्चैवमहं चिन्तयामि तावदापतितश्चपल्लः / लग्नं युद्धं / ततः मोऽपि मया तथैवास्फोटिता भूतले / जाता तस्यापि सैव वार्ता / ततो हा हन्त किं मृता सा किं नष्टा मा किं विनष्टा मा कि क्वचिह्नोपायिता मा किमन्यम्य कस्यचित्करीभूतेति प्रियतमागोचरानेककुविकल्पलोलकलोलजालमालाकुलतानदीस्रोतःलवे प्लवमानः प्राप्तोऽहमिममुद्देशं / दृष्टा प्रियतमा। ततः समुच्छ्रमितं हृदयेन पुलकितमङ्गेन For Private and Personal Use Only