SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1004 उपमितिभवप्रपञ्चा कधा / समुद्रमध्यप्रक्षेपस्तु मूढस्यानन्तभवभ्रमणं द्रष्टव्यमिति / एवं च स्थिते भो भो धनवाहन सर्वःकथानकस्यास्य भावार्थ: सुपरिस्फुटः / / तथापि ते प्रबोधाय विशेषेणाभिधीयते // तत्र यथा तेन चारुणा निर्गत्य वसन्तपुराल्लङ्घायित्वा समुद्र समासाद्य रत्नदीपं विज्ञातः कृत्रिमा कृत्रिमरत्नविशेषः न कृतं काननादिषु कौतुकं लक्षिता धूर्तलोकाः न ग्रहीतानि कृत्रिमरत्नानि कृतं विशिष्टरत्नग्रहणवाणिज्यं उपात्तः सुन्दररत्ननिचयः श्रावर्जिता विशिष्टलोकाः पूरितं बोहित्य संजातः स्वार्थसाधक दति तथा भद्र भव्यतया सुन्दरतमा जौवा निष्क्रम्यासांव्यवहारिकजीवराभेरतीत्यानन्तं संसारविस्तारं संप्राप्य मनुष्यभावं लघुकर्मतया विजानन्ति हेयोपादेय विभागं। चिन्तयन्ति च ते। यथातिदुर्लभमिदं मानुष्यमाकरो भावरत्नानां कारणं निर्वाणा सुखस्य संप्राप्तमिदमधुनास्माभिः समारूढा वयं महत्तर कोटिं तब युक्तोऽस्माकमधुना विषादपि विषमतरविपाकेष विषयधनादिषु प्रतिबन्धः / समासादयन्ति च ते सर्वज्ञोपचं धर्ममागें / ततो न विप्रलभ्यन्ते कुतौर्थिकैः / न प्रवर्तन्ते कुधर्मग्रहणे / कुर्वन्ति माधुधर्माङ्गीकरणलक्षणं वाणिज्यं / ग्टह्न न्ति शान्तिमार्दवावमुक्रितपासयममत्यशौचाकिञ्चनत्वब्रह्मचर्यसन्तोषप्रणमादिकं प्रतिक्षणं गणरत्ननिचयं। श्रावर्जयन्ति मगुरुमाधुमाधर्मिकगनं / पूरयन्ति सद्गुणानामात्मानं / संजायन्ते खकार्यनिष्यादका इति / यथा च योग्येन तत्र रत्नद्वौपे विज्ञातं गुणदोषविचारणं For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy