________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1013 यत्नः अनुपालनीयो ज्येष्ठक्रमो भजनौयोचिताशमक्रिया हेयो विकथादिविक्षेपः शौलनीया भावमारमुपयोगप्रधानता जिक्षणीयोऽयं श्रवणविधिः पाचरणीया बोधपरिणतिः यतितव्यं सम्यग्ज्ञानस्थिरतायां कार्य मनःस्थैर्य न विधेयो ज्ञानयत्मेकः नोपहसनौयास्तदज्ञाः परित्याज्यो विवादः परिहार्यमबुद्धबुद्धिभेदकरणं न विधेयः कुपाचे शास्त्र नियोगः ततो भविष्यति भवतां पात्रता बड़मता गुणज्ञानां विग्रहवती शमौः स्वाश्रयो भावसम्पदा / ततः संजनिष्यन्ते भवतामुपरि सप्रसादा गुरवः संप्रदापयिष्यन्ति सिद्धान्तमाराणि प्रवर्धिष्यन्ते भवतां शअषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशाः प्रज्ञागुण इति। तथानुशीलनीया भवनिरासेवनाशिक्षा ममाचरणौवा प्रत्युवेक्षणा भजनौया प्रमार्जना सात्म्यौभावमानेतव्या भिक्षाचर्या प्रतिक्रमणीयर्यापथिका दातव्यालोचना शिक्षणीया निषा भोजनमा विधेया भाजनपरिकर्मणा अनुष्ठेयागमिको विचारचर्या निरीक्षणीयाः स्थण्डिलभूमयः कर्तव्यं समस्तोपाधिशद्धमावश्यक प्रवर्तितव्यं यथागमं कालग्रहणे पानातव्यः पञ्चविक्ष: स्वाध्यायः लदेवमन्यमनौया प्रतिदिनक्रिया पालनीयः पञ्चविधोऽप्याचारः श्रासेवनौथे चर करणे अङ्गाङ्गौभावमानेयोऽप्रमादः स्थातव्यमत्युगविहारितथा ततो भविश्यति भवतां मोक्षगमनप्रवणो गुणसन्दोहः / तदेवं ते भगवन्तः सन्मुनयो दर्शयन्ति तेभ्यः सद्गुणार्जनोपायं / ततस्ते तदुपदेशेन भट्रकभव्यमिथ्यादृष्टयः संजायन्ते विचक्षणाः भवन्ति परीक्षका भावरत्नानां विरहयन्ति कुधर्मासेवनं रमन्ते सगुणोपादाने वदन्ति च / यथा भो भो भट्टारकाः For Private and Personal Use Only