________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1014 उपमितिभवप्रपञ्चा कथा / अपायहेतुभिर्भागेधूर्ताकारैश्च तौर्थिकैः / एतावन्तं वयं कालं वञ्चिता मोहदोषतः / अधुना बोधिता धन्यैर्भवद्भिरतिवत्सलैः / यथादिष्टं करिष्यामो नाथाः सर्व पुरोदितम् // अथोपहिता वाक्यैः साधुभिस्ते मनोहरैः। यथोपदिष्टं कुर्वाण जायन्ते स्वार्थसाधकाः // यथा च स चारुन्तो मूढसमीपं कृतं गमनार्थमामन्त्रणं मूढनोक्नं वयस्य किं गतेन करिष्यसि रमणीयतममिदं दीपं तथाहि पश्य पण्य भूषितमिदं पद्मखण्डैविराजितं ग्रहोद्यानैर्मण्डितं सरोवरैः कमनीयं विहारारामः स्पृहणीयं सुगन्धिपुष्पभरबन्धुराभिर्वनराजिभिरभिलषणीयं सुन्दरलोकयोगेन तदत्र मानयित्वा सुचिरं सुखं पश्चात्वस्थानगमनं करिष्यामो न च मे गमनं रोचते भृतं च मयापि बोहित्थं वर्तते ततो दर्शितं तत्काचशकलादिपूरितं चारोरनेन संजाता चारोः करुणा दत्तस्तस्योपदेशो यथा न युक्त ते काननादिकौतुकं कुरत्नानि च त्वया ग्टहौतानि रत्नबुद्ध्या तत्परित्यज मित्रामूनि ग्टहाण सुरत्नानि तेषां चेदं लक्षणं ततः प्रविष्टो मूढः प्राह च नाहं यास्यामि गच्छ त्वं यत्र प्रवृत्तोऽसि मित्रमेव न भवसि त्वं मे यस्त्वं मामकौनानि भास्वररत्नानि दूषयमि अलं मे तावकर नैः पुनः कृपयोपदेशदानोद्यतो निराकृतश्वारुरनेन संजातवारोरप्रज्ञापनीयोऽयमिति निश्यः तथा भद्र घनवाहन चास्कल्पा भगवन्तो मुनयो मूढस्थानीयेभ्यो दूरभव्येभ्योऽभव्येभ्यो वा यदा धर्मोपदेशार्थममिमुखीभवन्ति तदा तेषां For Private and Personal Use Only