________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्ताव 661 अनभिग्रहमिथ्यात्वमनिपातः म कौर्तितः // ततोऽमी जन्तवस्तेन मिथ्याज्ञानमयेन महातमोरूपेण भावमविपातेन सचिपन्नाः सन्तः काष्ठवनष्टचेतना भवन्ये केन्द्रियावस्थायां / अव्यक्रघोषतया घरघरायन्ते दीन्द्रियदशायर्या / इतश्चेतच खोलन्ते चौन्द्रियत्वावमरे / झणझणायन्ते च चतुरिन्द्रियरूपतया / पर्दवितर्दकं चेष्टन्ते अमंजिपञ्चेन्द्रियाकारेण / भावजालं झगझगाबन्ने गर्भजपञ्चेन्द्रियाकारधारितया। निरुद्धगखका दव वर्तन्ते अपर्याप्तकावस्थासु / श्रावि तजिहाकण्टका व विसंस्थुला दृश्यन्ते विविधदुःखविधरतया / बाध्यन्ते तोवतापेन नरकेषु / पौद्यन्ते तेष्वेव भौतार्तिवेदनतया। न चेतयन्ति किंचिद् भूतपशभावमापनाः। मुहुर्मुहर्मुह्यन्ति धमनुष्यभावाः / अवष्टभ्यन्ते महामोहनिद्रया देवावस्थायां / नष्टधर्मसंज्ञा जायन्ते सर्वावस्थासु / तदेवं भद्र जीवानां कर्मभोजननिर्मितः / मिथ्याज्ञानतमोरूपः सन्निपातः सुदारुण: // येषां पुनर्जन्तूनां नारकतिर्यनरामरभवेषु विवर्तमानानामজাযালন স্বলানী নথি বৰমাৰিৰীনীঃমিनिवेश: तद्दन चैहोतो रागद्वेषमोहकनुषितः परमात्मा प्रतिपन्न एकान्तनित्यः चणिको वा सर्वगतो वा पञ्चभूतात्मको वा श्यामाकतण्डुलादिरूपो वा श्रात्मा अङ्गीकृताः सृष्टिवादादयः कृतः शेषतत्त्वानामपि विपर्यासः तेषां जन्तूनां तदभिग्रहीत मिथ्यादर्शनकर्मभोजनमामीजनितमुन्माद इत्युच्यते / यतस्तेनोपनुतचित्तास्ते प्रलपन्तीव सन्मार्गदूषणेन हमन्तीव तपोनिहवेन नृत्यन्तीव यथेष्ट For Private and Personal Use Only