________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2068 उपमितिभवप्रपञ्चा कथा / स्थानं यत्र पुरा दृष्टं योषितोदितयं परम् // अथादृष्ट्वा पुनस्तत्र तां कुरङ्गमवीक्षणाम् / अहं तल्लिप्पया किंचिञ्चित्तोडेगेन पौडितः / / ततश्च / वने पर्यव्य तं नूनं वौक्षमाणो मुहुर्मुहुः / कुलंधरयुतो यावविषमस्तस्य भूतले // तावत्तूर्णपदन्यासैः पत्रमर्मरनिस्वनम् / आकर्ण्य कस्यचित्पृष्ठे वलिता मम कन्धरा // अथैका मध्यमावस्था दृष्टा नारौ सुविग्रहा / द्वितीया सा समायाता यामौत्तस्या द्वितीथिका // ततः मकुलंधरेण मया कृतमभ्युत्थानं नामितमुत्तमाङ्ग / ततः मविशेषं विलोकितोऽहं तया प्रौढनार्या कृतमानन्दोदकबिन्दुपरिनुतनयनयुगलं। अभिहितं च / वत्म चिरं जीव मदीयजीवितेनापि। कुलंधरोऽप्युक्तः / पुत्र दीर्घायुभव त्वं / अस्ति भवयां सह किंचिदनव्यं / अतो राजपुत्रमुपवेशयितुमर्हति वत्मः / कुलंधरेणोकं / यदादिशत्यम्बा / ततः प्रसृष्टमनेन भूतलं / उपविष्टानि वयं / ततो मामुद्दिश्य तयाभिहितं / वत्माकर्णय / अस्ति विद्याधरालयो वैताब्यो नाम महागिरिः / तत्र गन्धसमृद्धं नाम नगरं / तदधिपतिर्विद्याधरचक्रवर्ती कनकोदरो नाम राजा / तस्याहं कामलता नाम महादेवौ। न चाभूत्तस्थापत्यं / गतो भूरिकालः / विषलोऽसौ निरपत्यतयाहं च। ततोऽपत्यार्थ प्रयुक्तानि भेषजानि विहिता ग्रहशान्तयः दत्तान्पयाचितशतानि For Private and Personal Use Only