________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 636 कर्तव्यं धर्मशास्त्रपारगमनं / विमर्शनौयस्तात्पर्येण तद्भावार्थः / जनयितव्यस्तेन चेतमोऽवष्टम्भः / अनुभौलनौया धर्मशास्त्रे यथोक्ताः क्रियाः / पर्युपासनीयाः सन्तः। परिवर्जनौयाः सततममन्तः / रक्षणीयाः स्वरूपोपमया सर्वजन्तवः / भाषितव्यं सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं / न ग्राह्यमणीयोऽपि परधनमदत्तं / विधेयं सर्वामामस्मरणमसंकल्पनमप्रार्थनमनिरीक्षणमनभिभाषणं च स्त्रीण / कर्तव्यो बहिरङ्गान्तरङ्गसङ्गत्यागः। धारणीयः संथमोपकारौ महायतिवेषः / यापनीयं नवकोटिविशुद्धेनाहारोपघिशय्यादिनात्मशरीरं / विहर्तव्यमनियतविहारेण / न दातव्यस्तन्द्रानिद्रालस्थविषादादौनामवकाशः / न मूर्छितव्यं मृदुस्पशेषु / न गर्धितव्यं स्वादुरमेषु / न मोहितव्यं सुरभिगन्धेषु / नाध्युपपत्तव्यं कमनीयरूपेषु / नाभिकांचितव्यं कत्तध्वानेषु / नोबेजितव्यं कर्कशशब्देभ्यः / न जुगुपनौयानि बौभत्मरूपाणि / न वेष्टव्यममनोजरमेषु / न निन्दितव्या दुरभिगन्धाः। न गहणीयमकान्तस्यत्रषु / प्रतिक्षणं चालनौयो विशद्धभावनयात्मा / भवितव्यं सदा मंतष्टचित्तेन / ममाचरणौयं विचित्रं तपश्चरणं / विधातव्योऽनवबतं पञ्चविधः स्वाध्यायः / प्रणिधेयं परमेश्वरे सततमन्तःकरणं / वर्तितव्यं समितिगुप्तिपरिपूतेन मार्गण / परिमोढव्याः क्षुत्पिपामादयः परोषहाः / तितिक्षितव्या दिव्याद्युपसर्गाः / अभ्यसनीयं धौतिस्मृतिबलाधानं / यतितव्यमसंपन्नयोगेषु / एवं हि कुर्वतो नृपतेर्भवति तत्र राज्ये प्रवेशः / तद्भवताप्येवं तत्र प्रवेष्टव्यं / उत्तमेनोक्तं / यदाज्ञापयति नाथः / सिद्धान्तेनोक्तं / वत्म यद्येवं ततो For Private and Personal Use Only