________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 625 एवं भवतु तेनोके समारूढौ च पर्वते / अथ तत्र विवेकाख्ये तुष्टौ स्वस्रीयमातुलौ // प्रकर्षः प्राह मामेष रमणीयो महागिरिः / दृश्यते सर्वतः सर्वे भवचक्रं मयाधना // किं तु देवकुले माम नग्नो ध्यानपरायणः / वेष्टितः पुरुषेर्दीनः क्षामो मुत्कलकेशकी नंष्ठुकामो दिगालोको सेटिकाशुभहस्तकः दृश्यते पुरुषः कोऽयं पिशाचाकारधारकः / / विमर्शनोदितं वत्स विख्यातातुलसंपदः / कुबेरमार्थवाहस्य सूनुरेष कपोतकः // धनेश्वर इति ख्यातमभिधानं प्रतिष्ठितम् / अस्य पूर्वगुणैः पश्चादाहतोऽयं कपोतकः // अनर्घरनकोटीभिः पूरितं पापकर्मणा / अनेनापि पितुर्गेहं श्मशानसदृशं कृतम् // छूतेषु रतचित्तोऽयं न चेतयति किंचन / निर्वाहिते धने खोये द्यूतार्थ चौरिकापरः // चौर्य पुरे ऽत्र कुर्वाणो भूरिवाराः कदर्थितः / राज्ञामामान्यपुत्रत्वात्केवलं न विनाशितः // अद्य रात्रौ पुनः सर्वं हारितं कर्पटादिकम् / ततो व्यसनतप्तेन मस्तकेन कृतः पणः // एभिरेव महाधराकः कितवैर्जितः / शिरोऽपि लातुमिच्छभिरधुनैवं विनाश्यते // 79 For Private and Personal Use Only