SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / दानाख्यं तदिदं भद्र वर्णितं प्रथम मुखम् / भूपतेरस्य शोलाख्यं द्वितीयमधमा टणु // य एते माधवो वत्म वर्तन्ते जैनमत्परे / यदिदं भाषते वक्त्रं तत्ते सर्व प्रकुर्वते // अष्टादशसहस्राणि नियमानां नरोत्तमाः / अस्यादेशेन कुर्वन्ति मदते वत्म माधवः // इदमेव हि सर्वस्खमिदमेव विभूषणम् / इदमालम्बनं वत्म साधूनां शौलमुत्तमम् // तेभ्यः संपूर्णमादेशं मुखमेतत्प्रयच्छति / किंचिन्मात्रं प्रकुर्वन्ति वचोऽस्य मुनिशेषकाः // शौलाख्यं वदनं वत्स तदिदं वर्णितं मया / बतौयं तु तपोनाम वदनं तन्निबोध मे // चारित्रधर्मराजस्य वक्त्रमेतन्मनोहरम् / आकाङ्क्षार्त्तिविनाशेन जनेऽत्र कुरुते सुखम् // विशिष्टज्ञानसंवेगशमसातकरं परम् / तपःसंज्ञमिदं वक्रमव्याबाधसुखावहम् // इदमस्य नरेन्द्रस्य वदनं वीक्ष्य मन्जनाः / पाराध्य च महासत्त्वा नितिं यान्ति लीलया // तदिदं ते तपोनाम भूपतेर्वदनं मया / कथितं साम्प्रतं वक्ष्ये चतुर्थ शुद्धभावनम् // स्मृतं निरौक्षितं भक्त्या मज्जनैरिदमनमा / निःशेषपापमवातदलनं कुरुते सुखम् // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy