________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ा प्रस्तावः। केवलं वत्म सुखलालितस्वमसि मरतः प्रकृत्या। दवीयो देशान्तरं। विषमा मार्गाः / कुटिलहदया लोकाः / वञ्चनप्रवणाः कामिन्यः / भूयांसो दुर्जनाः / विरल विरलाः सज्जनाः / प्रयोगचतुरा धूर्ताः / मायाविनो वाणिजकाः / दुष्परिपालं भाण्डजातं / विकारकारि नवयौवनं / दुरधिगमाः कार्यगतयः / अनर्थरुचिः कृतान्तः / अनपराधक्रुद्धाश्चौरचरटादयः / तत्सर्वथा भवता क्वचित्पण्डितेन क्वचिन्मूर्खण क्वचिदक्षिणेन क्वचिनिष्ठुरेण कचिद्दयालुना क्वचिन्त्रिकृपेण क्वचित्मभटेन क्वचित्कातरेण क्वचित्त्यागिना क्वचित्कृपणेन क्वचिद्धकवृत्तिना क्वचिद्विदग्धेन सर्वथा परैरलब्धमध्यागाधदुग्धनौरधिधौरगम्भौरधिषणेन भवितव्यं / मयोक / / तात महाप्रसादः / सम्यगनुशिष्टोऽस्मि तातेन / पश्यतु च तातो मे बुद्धिपौरुषमाहाम्यं / तथाहि / सत्त्वमात्रधनो गत्वा रूपकेण विवर्जितः / आगच्छेयं कृतार्थोऽहं यदि तात पुनर्सहम् // ततः / धनशेखरनामाई तव सूनुर्न संशयः / अन्यथा मृत एवास्मि दातव्यो मे जलाञ्जलिः / / यतः / मार्थभाण्डमहायादिसामग्रौं धनसाधनौम् / प्राप्यायति योषापि धनं किमु युवा नरः / / मम त्वेष विशेषः स्थात्मामग्रौरहितोऽपि यत्, पूरथामि ग्यहं तात खोपात्तै रत्नराशिभिः / For Private and Personal Use Only