________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपना कथा / एवं ब्रुवाणस्तातस्य वन्दित्वा चरणदयम् / नत्वा चाम्बा सुतस्नेहजाताश्रुफ्तदुर्दिनाम् // कृतार्धस्फालको गेहानिर्गतः कृतनिश्चयः / सार्धमन्तरमित्राभ्यां ततोऽहं रुदतोस्तयोः // ततः पौरुषमवलम्ब्य स्थापिता रुदती हरिशेखरण बन्धुमतौ / अभिहितमनेन। प्रियतमे मा दिहि हर्षस्थानमेतत् / तथाहि / या माहमविनिर्मुक्रमलसं दैवतत्परम् / निर्वीय जनयेत्पुत्रं मा हिरोदितमहति // त्वया तु जनितो धीरः सुतोऽयं कुलभूषणः / निर्व्याजसाहसस्तस्मानास्ति रोदनकारणम् // श्रयं नूनं गुणोऽस्माकं व्यवसायपरायणः / यदेष पुत्रको जातस्ततो मुश्च विषादिताम् // इति / दूतश्च निर्गतोऽहं नगरागन्तुं प्रवृत्तो दक्षिणममुद्रवेलाकूलाभिमुखं / प्राप्तश्च क्रमेणोदधितटाभ्यर्णवर्तिनि जयपुरे / निषलो बहिष्कानने / तत्र तु चिन्तितुं प्रवृत्तः / कथं / विलसल्लोलकल्लोलमालं कि मकराकरम् / लवयित्वा व्रजाम्युच्चै रनौपे धनाकरे // किं वा रणे विनिर्भिद्य हठादीश्वरमण्डलम् / तल्लमों स्वौकरोम्यस्या न दुष्टो हि स्वयंग्रहः // किं वा पाटितदोर्दण्डखण्डै रुधिरपिच्छितः / चण्डिका तर्पयित्वोच्चैस्तुष्टां तां धनमर्थये // किं वा रात्रि दिवं शेषच्यापाररहितः स्वयम् / For Private and Personal Use Only