________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः 739 रूक्षामा ग्लानरूपा च मा दृष्टिः पापकर्मणाम् // अधो निरीक्षते पापः सरलं ऋजुरीक्षते / उध्ये निरोचते धन्यस्तिरश्चीनं तु कोपनः / / दौर्घ पृथुलरूपे च मानसौभाग्यशालिनाम् / भ्रुवौ नराणां होने त योषिदर्थ महापदाम् // लघस्थलो महाभोगौ करें तो धनभागिनाम् / श्राखुकणे भवेन्मेधा लोमशौ चिरजौविनाम् // ललाटपट्टो विपुलश्चन्द्राभः सम्पदाकरः / दुःखिनामतिविस्तीर्णः संक्षिप्तः खल्पजीविनाम् / वामावर्ती भवेद्यस्य वामायां दिशि मस्तके / निर्लक्षण: दुधाचामो भिचामच्यात्म रूक्षिकाम् // दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके / तस्य नित्यं प्रजायेत कमला करवर्तिनी // यदि स्याद्दक्षिणे वामो दक्षिणो वामपार्श्वके / पश्चात्काले ततस्तस्य भोगा नास्यत्र संशयः // स्फुटिता रूक्षमलिनाः केशा दारित्र्य हेतवः / सुखदास्ते मृदुस्निग्धा वन्ह्याभाः केलिहेतवः // अन्यच्च / उरोमुखललाटानि पृथूनि सुखभागिनाम् / गम्भीराणि पुनस्त्रीणि नाभिः सत्त्वं स्वरस्तथा // केशदन्तनखाः सूक्ष्मा भवनि सुखहेतवः / कण्ठः पृष्ठं तथा जो इखं लिङ्गं च पूजितम् // For Private and Personal Use Only