________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / वसन्तपुरवास्तव्याश्चत्वारः प्रीतिनिर्भराः / मार्थवाहसुताः केचित्परस्परवयस्थकाः // अनेकावर्तसत्त्वौघभयकोटिसमाकुलम् / लायित्वा समुद्रं ते रत्नदीपे परागताः // चााग्यो हितज्ञश्च मूढश्चेति यथाक्रमम् / तेषां नामानि जानीहि यथार्थानि नरोत्तम // इतथ। सर्वेषां रत्नराशीनामाकरस्तदुदाइतम् / रवदीपं विना पुण्यैर्दुष्पापमतिसुन्दरम् // किं तु / तत्रापि न विनोपायं प्राप्यन्ते रत्नराशयः / को हि हस्तं विना भुने पुरोवर्त्यपि भोजनम् // एवं च स्थिते / स चारुस्तत्र तद्द्वीपे शेषाकांचा विवर्जितः / रत्नग्रहणवाणिज्यं कुरुते शुद्धमानमः // श्रावर्जयति तल्लोकानानोपायैर्विचक्षपाः / विधत्ते रत्नराशीनां सञ्चयं च दिने दिने / तथा च वर्तमानस्य तस्य निश्चितचेतसः / अकालहीनं बोहित्थं रत्नपूगेन पूरितम् // जानाति च म रत्नानां गुणदोषपरोक्षणम् / विधातुं न च तस्यास्ति काननादौ कुबूहलम् // ततः म चारुर्ज्ञानेन सदाचारपरायणः / For Private and Personal Use Only