________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। EE9 तत्र दौपे गतो भद्र संजातः स्वार्थमाधकः // योग्योऽपि कुरुते किंचिद्याणिज्यं रत्नकाम्यया / केवलं विद्यते तस्य कौतुकं काननादिषु // जानौते सोऽपि रत्नानां गुणदोषविचारणम् / कर्तु कुहलेनोवैः केवलं हियते बलात् // ततव / पारामकाननोद्यानसरोवरदिदृक्षया / भ्रमतोऽहर्निशं तस्य वृथा गच्छन्ति वासराः / क्वचिदेव भयाचारोराजवेष्टिममानकम् / अनादरेण कुरुते स रवानामुपार्जनम् // तथापि मिलितान्यस्य भद्र कालेन भूयमा / तथाविधानि योग्यस्थ माणिक्यानि कियन्यपि // केवलं / विशिष्टरत्नसम्भारं नादत्तेऽसौ कुबहलौ। . रत्नदीपेऽपि संप्राप्तः स्तोकेन बहु हारयेत् // हितज्ञस्तु न जानौते स्वयं रत्नपरीक्षणम् / कत परोपदेशात्तु केवलं लक्षयत्यसौ // विहारारामचित्रादिदर्शने च महत्तमम् / कुतूहलं हितज्ञस्य रत्नवाणिज्यबाधकम् // ततोऽसौ रत्नवाणिज्यं न करोति प्रमादतः / कुर्वन्नपि च मूर्खत्वाद्धूर्तलोकेन वच्यते // यतश्चिकिचिकायन्ते गङ्खकाचकपर्दकाः / For Private and Personal Use Only