SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रमावः / तदरं विहितः खार्थः स्वार्थभ्रंशो हि मूर्खता // प्राप्तोऽसि रत्नौपे त्वं रत्नोपार्जनकाम्यया / अकुर्ववर्जनं तेषामात्मनः किं न लजसे // श्रतो मद्दचनान्मुञ्च काननादिकुतूहलम् / कुरु भद्र सुरत्नानां सततं समुपार्जनम् // अन्यथाहं गमिष्यामि संपन्नं मे प्रयोजनम् / एवं विचेष्टमानस्वं स्वार्थभ्रष्टो भविष्यसि // ततश्चेदं वचचारोः श्रुत्वा योग्यः स्वमानसे / अत्यन्तलज्जितः खेन चेष्टितेन प्रभाषितः / न गन्तव्यं त्वया तावन्महाभाग करोम्यहम् / यदादिशमि तत्सर्वं किं कर्तव्यं ममापरम् // ततो विमुच्य तत्मवं काननादिकुबहलम् / म रत्नोपार्जने लग्नो योग्यो वाक्येन धीमतः // अथ चारुगतो मूलं हितज्ञस्य ततः परम् / मोऽप्यतोऽहं गमिष्यामि मित्र किं वर्तते तव // ततश्चारोहितज्ञेन दर्शितं यदुपार्जितम् / ससंभ्रमेण सहसा तत्काचशकलादिकम् // अत्यन्तस्नेहसारेण कथितं चात्मचेष्टितम् / ततश्चारुः कपोपेतो हितज्ञं प्रत्यभाषत // वयस्य वञ्चितोऽसि त्वं धर्तलोकेन पापिना / मुग्धस्त्वं हि न जानौषे क रत्नपरीक्षणम् // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy