________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घछः प्रस्तावः / ह२६ संजातोऽन्यन्न जानौते संसारे सुखकारणम् // स्त्रीणां कटाचविक्षेपविभ्रमेङ्गितमंस्थितम् / लावण्यं हसितं लोला लोलचक्षुनिरीक्षते // नेत्रवत्रस्तनाद्येषु तदङ्गेषु च मूढधीः / नौलाजेन्दुलसत्कुम्भकल्पनां प्रतिपद्यते // विलासलामविब्बोकहावभावविराजितम् / रूपाढ्यं सुन्दरौमारं प्रेक्षणं वौच्य मोदते // विचित्रचित्रविन्यामांस्तथान्यच्च सकौतुकम् / मोऽधमो रूपमुत्पश्यन्नानन्दमवगाहते // चिन्तयति च। अहो सुखमहो स्वर्गस्तथाहो पुण्यकर्मता / यस्य मे जायते नित्यं साश्चर्य रूपदर्शनम् // ततो रात्रिंदिवं मूढो रूपदर्शनलोलुपः / मोऽन्यत्किंचिन्न जानौते कोऽहं किं वा मया कृतम् // तथा च वर्तमानस्य स्पर्शनाद्यैस्तथापरैः / महामोहादिभिस्तस्य स्खं खं वौर्य निदर्शितम् // अथ तैलृप्तसंज्ञानः मोऽधमो निजराज्यतः / बहिर्भूतः कृतो देव प्रमको धनकामयोः // न ज्ञातं तेन तद्राज्य निजं न च महाबलम् / न सम्मृद्धिर्न वा तेन राजाहमिति निश्चितम् // ग्रहीता बन्धबुद्ध्या च मा दृष्टिस्तेन योगिनौ / महामोहमहासैन्यं सुहद्भूतं निरौचितम् // 117 For Private and Personal Use Only