________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 743 समुन्नतनितम्बा च कटिः स्त्रीणां प्रशस्यते // उदरेण मिरालेन निमांसेन क्षुधार्दिता। विलममध्यशोभेन तेनैव सुखभागिनी // कुनखैः मत्रणे: खिनेविस्तीर्णे रोमशः खरैः / विकृतैः पाण्डुरै रूर्नार्यो हस्तैः सुदुःखिताः // यावच्चैवं किल विस्तरेण निवेदयिष्यति मम नारीलक्षणं विमलास्तवदकाण्ड एव किं संपन्न / आकाशे भास्कराकारौ निष्कृष्टामौ विभीषणौ / नरौ विलोकितौ वर्णमागच्छन्तौ तदा मया // ततः मसंधमं तदभिमुखमवलोकयता मयाभिहितं / कुमार कुमारेति। ततो विमलेनापि विस्फारिता किमेतदिति चिन्तयता नदभिमुखं विमलकोमलकमलदल विलासलामिनी दृष्टिः। अत्रान्तरे प्राप्तौ लताग्रहकस्योपरि तौ पुरुषो। ततोऽभिहितमेकेन / अरेरे निर्लज्ज पुरुषाधम नास्ति नश्यतोऽपि भवतो मोक्षः। तदिदानौं सुदृष्टं कुरु जीवलोकं। स्मरेष्टदेवतां पुरुषो वा भवेति / एतच्चाकोसौ लताग्रहकमध्यवर्ती पुरुषो धौरा भवेति संस्थाप्य तां ललनामरेरे न विस्मर्तव्यमिदमात्मजल्पितं पश्याम को वात्र नश्यतीति ब्रुवाणः समाकृष्य करवालमुत्यतितस्तदभिमुखं / ततस्ताभ्यां समं तस्य विसलत्खड्गवारणम् / प्रेवत्खणखणारावसिंहनादातिभौषणम् // अनेककरणोद्दामवल्गनोद्धतिबन्धुरम् / जातमायोधनं भौममाकाशे सतविस्मयम् // For Private and Personal Use Only