________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तत्तावतर्णयेदानौं लक्षणं मम योषिताम् // अन्यच्च कीदृशं तावदिदं ते प्रतिभासते / मिथुनं लक्षणैर्यन जातस्ते विस्मयोऽतुलः // विमलेनोक्तं / श्राकर्णय। चक्रवर्ती भवत्येव नरोऽमूदृशलक्षणैः / ललनापौदृशौ भद्र भार्या तस्यैव जायते // तेन मे विस्मयो जातो दृष्वेदं मिथुनोत्तमम् / निगामय ततो भद्र लक्षणं योषितोऽधुना // मयोकं / कथयत कुमारः / विमलेनोकं / मुखमधु शरीरस्य सर्वे वा मुखमुच्यते / ततोऽपि नासिका श्रेष्ठा नापिकातोऽपि लोचने // चक्र पद्मं ध्वजं छचं स्वस्तिकं वर्धमानकम् / यासां पादतले विद्यास्ताः स्त्रियो राजयोषितः / / दासत्वं पृथुलैः पादैर्वक्रः शूर्पनिभैस्तथा / शुष्कर्दारिद्र्यमाप्नोति शोकं चेति मुनेर्वचः // अङ्गल्यो विरला रूक्षा यस्याः कर्मकरौ तु मा / स्थलाभिर्दुःखमाप्नोति दारिद्र्यं च न संशयः / / लक्ष्णाभिः संहताभिश्च सुवृत्ताभिस्तथैव च / रक्ताभिर्नातिदौर्षाभिरङ्गालोभिः सुखान्विता / पौनौ सुमंहतौ स्निग्धौ मिरारोमविवर्जितौ / हस्तिहस्तनिभौ यस्या जसोरू सा प्रशस्यते // विस्तीर्णमांसला गुस् चतुरस्रा तिशोभना / For Private and Personal Use Only