________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrika 622 उपमितिभवप्रयचा कथा। रणाय रमण: / ततो गतेन दैन्यं प्राप्तेन नैर्लज्यं नौतेन लौवतां भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीग्टहौतदन्तेनाष्टाङ्गपादपतनं / त्रायस्व देव त्रायखेति भाषितानि करुणवचनानि / मंपन्ना चण्डस्य दया / न मारितोऽसौ केवलं रोषोत्कर्षण छिन्नोऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ करें विदलिता दशनपंक्तिः लषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो महापार्णिप्रहारः निःमारितो भवनात् / हसितं महस्ततालं मदनमञ्जरीकुन्दकलिकाभ्यां / प्रत्यायितश्चण्डो ऽपि पेशलवचनैः कृतो हतहृदयः / रमणस्तु निर्गच्छन्नितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकममं दुःखं वियुक्तः प्राणैः कृच्छ्रेण // ततः प्रकर्षणोक्त / अहो मकरध्वजमामर्थ्यमहो भयविलसितं अहो कुट्टनीप्रपञ्चचातुर्य अहो मर्वथा करुणास्थानं मोपहामप्रेक्षणकप्रायं चेदं रमणचरितमिति / विमर्शनोतं / वत्म / ये गणिकाव्यसने रका भवन्यन्येऽपि मानवाः / तेषामेवं विधान्येव चरितानि न संशयः // वस्त्रभूषणताम्बूलगन्धमाल्यविलेपनैः / हताक्षास्ते न पश्यन्ति महजाशचिरूपताम् // संचरिष्णुमहाविष्टाको ष्ठिकाभिर्विमूढकाः / वाञ्छन्तस्ता भिराश्लेषं कुर्वन्त्येव धनक्षयम् // ततो भिक्षाचरप्राया भवन्ति कुलदूषणाः / न च मूढा विरज्यन्ते तामवस्थां गता अपि // For Private and Personal Use Only