SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / ततस्तथेति भावेन प्रतिपद्य मुनेर्वचः / कतं मयेदं मे भद्र जातं वैराग्यकारणम् // ततोऽकलङ्कस्तच्छ्रुत्वा तं मुनिं प्रत्यभाषत / भदन्त चार संपवं तव वैराग्यकारणम् // कस्य वा न भवत्येष मकर्णस्य विरकये / भवारघट्टो जीवस्य दृष्टिगोचरतां गतः // ततोऽभिनन्द्य तं साधु वन्दित्वा भक्तिनिर्भरः / सोऽकलको मया साधं तुर्यमाध्वन्तिके गतः // अथ वन्दनकं कवा मम बोधविधिमया / पृष्टस्तेन महाभागः मोऽपि वैराग्यकारणम् // मुनिराह वयं चट्टा नानारूपाः क्वचिन्मठे / तिष्ठामस्तत्र चायातमस्मद्भकं कुटुम्बकम् // अनेकमानुषैर्युकं पञ्चमानुषतन्त्रितम् / अस्माभिः प्रतिपनं तकिलेदं हितवत्मलम् // शत्रुरूपं च तद्भद्र वर्तते परमार्थतः / ततस्तेन कृतं चित्रं मादरं छात्रभोजनम् // अथाविज्ञातमहावाश्चिचभोजनलोलुपाः / ते छात्रा भक्षणाबाता नितरां पूरितोदराः // तच तैर्मानुषैस्तादृङमन्त्रयोगैर्विनिर्मितम् / भोजनं येन तज्जातं मत्रिपातस्य कारणम् // तथोन्मादकरं भद्र जौर्यमाणं भवत्यलम् / केषां चित्तत्र चट्टानां तदन्नमतिदारुणम् // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy