SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 833 रिपुसैन्यं न चेदेषां स्यात्तवाज्ञा विधारिका // एवं च ते महीपालाः शौण्डौरा रणाशालिनः / सर्वेऽपि स्वामिनोऽध्यक्षमेकवाक्यतया स्थिताः // रणकण्डपरोताङ्गांस्तानेवं वौच्य भूभुजः / दुर्दान्तमत्तमातङ्गनिर्दारिहरिमन्निभान् // म राजा मन्त्रिणा माधैं सबोधेन सभान्तरे / प्रविष्टो गुह्यमन्त्रार्थमाय च महत्तमम् // अथ तत्रापि मा तात साध्वी मार्गानुमारिता / अन्तर्धानं विधायोः प्रविष्टा सहिता मया // ततस्तत्रोचितं राज्ञा पृष्टौ मन्त्रिमहत्तमौ / म सम्यग्दर्शनस्तावद्राजानं प्रत्यभाषत / देव यत्मभटैः प्रोक्तं सत्यायैः प्रत्यविक्रमैः / तदेव प्राप्तकालं ते काँ को छात्र संशयः // यतः / वध्यानां दुष्टचित्तानामपकारं सुदुःमहम् / शत्रणामौदृशं प्राप्य मानौ कः स्थातुमिच्छति // वरं मृतो वरं दग्धो मा संभूतो वरं नरः / वरं गर्भ विलौनोऽसौ योऽरिभिः परिभूयते // म धूलि: म हृणं लोके म भस्म म न किंचन / योऽरिभिर्मद्यमानोऽपि स्वस्थचित्तोऽवतिष्ठते / यस्यैकोऽपि भवेद्राज्ञः शत्रुः सोऽपि जिगोषति / तत्तेन युज्यते स्थातुमनन्ता यस्य शत्रवः // 105 For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy