________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चसः प्रस्तावः / 755 दृढौभूता दुर्विनौतेषूपेक्षा निश्चलीभूतं वैषयिकसुखदुःखयोरौदामौन्यं तथा परिणतः प्रामः परिचितः संवेगः चिरमंस्तुती भवनिर्वेदः प्रगुणिता करुणा अनुगुणितमास्तिक्यं प्रगुणीभूता गुरुभक्तिः क्षेत्रीभूतौ तपःसंयमाविति ततो यावष्टं मयेदं भुवनभर्तुर्भगवतो निष्कलङ्क बिम्बं तावदहं मिक्त वामृतरसेन पूरित व रत्या स्वीकृत दुव सुखामिकया मृत दुव प्रमोदेन / ततः स्फुरितं मम हृदये / यदुत रागद्वेषभयाज्ञानशोकचिन्हेर्विवर्जितः / प्रशान्तमूर्त्तिर्देवोऽयं लोचनानन्ददायकः // दृश्यमानो यथा धत्ते ममालादं तथा पुरा / नूनं क्वचिन्मया मन्ये दृष्टोऽयं परमेश्वरः // एवं च चिन्तयन्नेव लोकातीतं रमान्तरम् / प्रविष्टोऽनुभवद्वारमंवेद्यमतिसुन्दरम् / यता भवात्समारभ्य प्राप्तं मन्यव मुत्तमम्। ततः सृता मया सर्वे तदारानिखिता भवाः // तदिदं महात्मन्नत्र मे संपन्नं / अतः कृतं तन्मे भवता यत्परमगुरवः कुर्वन्तौ ति ब्रुवाणो रत्नचूडचरणयोर्निपतितः पुनर्विमलकुमारः। ततेो नरोत्तम अलमलमतिमंभ्रमेणे ति वदता समुत्थापितोऽसौ रत्नचूडेन माधर्मिक इति वन्दितः सविनयं अभिहितं च / कुमार संपन्नमधुना मे समोहितं परिपूर्णा मनोरथाः कृतस्ते प्रत्यपकारो यदेवं मादृशजनोऽपि ते परिचिततत्त्वमार्गप्रत्यभिज्ञाने कारणभावं प्रतिपन्न इति। स्थाने च कुमारस्यायं हर्शतिरेकः / For Private and Personal Use Only