________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। अथ वायुप्रदानेन संजातः स्पष्टचेतनः / पृष्टं किमेतदित्येवं रत्नचूडेन सादरम् // ततः प्रादुर्भवद्भक्तिः स्फुटरोमाञ्चभूषणः / हर्षीत्फुल्लविशालाक्षः प्रबद्धाञ्जलिबन्धुरः // विमलो रत्नचूडस्य ग्रहीत्वा चरणद्वथम् / धामन्दोदकपूर्णाक्ष: प्रणनाम मुर्मुहुः / / शरीरं जीवितं बन्धु थो माता पिता गुरुः / देवता परमात्मा च त्वं मे नास्त्यत्र संशयः / / येनेदं दर्शनादेव पापप्रक्षालनक्षमम् / त्वया मे दर्शितं धीर सहिम्ब भवभेदिनः // एतद्धि दर्शयता रत्नचूड भवता दर्शिता मे मोक्षमार्गः कृतं परममौजन्यं छेदिता भववालरी उन्मूलितं दुःखजालं दत्तं सुखकदम्बकं प्रापितं शिवधामेति / रत्नचूडेनोक्तं / कुमार नाहमद्यापि विशेषताऽवगच्छामि किमत्र संपन्नं भवतः / विमलेनोक्तं / श्रार्थ संपन्नं मे जातिस्मरणं। स्मृतोऽद्यदिनमिवातीता भूरिभवसन्तानः / यतः पुरोऽपि निवेशिता मया भनिभर निर्भरेण भूरिभवेषु वर्तमानेन भगवदिम्बे दृष्टिः निर्मलीकृतं सम्यग्ज्ञाननिर्मलजलेन चित्तरत्नं रञ्जितं सम्यग्दर्शनेन मानसं मात्मकृतं मदनुष्ठानं भावितो भावनाभिरात्मा वामितं तत्माधुपर्युपासनचान्तःकरणं मात्मभूता मे समस्तभूतेषु मैत्री गतोऽङ्गागौभावं गुणाधिकेषु प्रमोदः धारितं बकश्चित्ते लिए मानेषु कारुण्यं For Private and Personal Use Only