________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 753 किङ्किणीजालमिति / तत्र चैवं विधे भुवननाथस्य भवने प्रविश्य तैरवलोकितं भगवतो युगादिनाथस्य बिम्बं / तच्च / दिक्षु प्रेसत्यभाजालं शातकुम्भविनिर्मितम् / शान्तं कान्तं निराटोपं निर्विकारं मनोहरम् // ततः सर्वैरपि विहितो हर्षभरविस्फारिताक्षैः प्रणामः / वन्दितं च विशदानन्दपुलको दसुन्दरं वपुर्दधानाभ्यां विधिवञ्चूतमञ्जरीरत्नचूडाभ्यां / तच्चेदृशं सचराचरभुवनबन्धोर्भगवतो बिम्ब निरूपयता विमलकुमारस्य सहसा समुल्लसितं जीववीर्य विदारितं भूरिकर्मजालं वृद्धिमुपगता सहुद्धिः प्रादुर्भुतो दृढतरं गुणानुरागः / ततश्चिन्तितमनेन / अहो भगवतेोऽस्य देवस्य रूपं / अहो मौम्यता अहो निर्विकारता अहो सातिशयत्वं अहो अचिन्त्यमाहात्म्यता / तथाहि / श्राकार एव व्याचष्टे निष्कलङ्को मनोहरः / अनन्तमस्य देवस्य गुणसम्भारगौरवम् // वीतरागो गतदेषः सर्वज्ञः सर्वदर्शनः / सुनिश्चितमयं देवो बिम्बादेवावगम्यते // यावत्संचिन्तयत्येवं मध्यस्थेनान्तरात्मना / विमल: चाल पन्नाचेर्मलमात्मौयचेतमः / तावत्तस्य ममुत्पन्नं स्वजातः स्मरणं तदा अतीतभवसन्तानवृत्तान्तस्मृतिकारणम् // अथ संजातमोऽमावचिन्यरमनिर्भरः / पतितो भूतले मद्यः सर्वेषां कृतसंभ्रमः / 95 For Private and Personal Use Only