________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। बन्धननिपतमानसिन्दुवारसुमनोनयनसलिलैः पठन्निव कसारिकास्फुटाक्षरोलापजल्पितेन मोत्कण्ठक व माधवीमकरन्दबिन्दुसन्दोहास्वादनमुदितमत्तमधुकरकुलझणझणायितनिर्भरतया / अपि च इति नर्तनरोदनगानपरः पवने रितपुष्पजधूलिधरः / स वसन्तकातुर्यहरूपकरः कलितो नगरोपवनान्तचरः // , ततो विमर्शनाभिहितः प्रकर्षः / यथा / वत्स काले तव भवचक्रनगरदर्शनकुहलं संपन्न / यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपलभ्यते / तथाहि / पश्यामौषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरकलोकानां यावस्था वर्तते / सन्तानकवनेषु परिमुह्यति धावति वकुलवृक्षके विकसितमाधवौषु तिमेति विलुभ्यति सिन्दुवारके / पाटलपल्लवेषु न च प्यति नूनमशोकपादपे चूतवनेषु याति. चन्दनतरुगहनमथावगाहते // इति मधुमासविकासिते रमणीयतरे दिरेफमालिकेव / एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने // बहुविधमन्मथकेलिरमा दोलारमणमहेन / एते सुरतपराश्च गुरुतरमधुपानमदेन // अन्यच्च / विकसिते सहकारवने रतः कुरवकस्तवकेषु च लम्पटः / मलयमारुतलोलतया वने सततमेति न याति ग्रहे जनः / दूदमहो पुरलोकमताकुलं प्रवरचूतवनावलिमध्यगम् / / क्लिसतौह सरासवपायिनां ननु विलोकय भद्र कदम्बकम् // For Private and Personal Use Only