________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11.4 उपमितिभवप्रपञ्चा कथा। भरनिःसहेवावतीर्णा मया साधैं भूतले। स्थिता तयोर्दृष्टिगोचरै मनागदूरवर्तिनि चूतवने तमेव राजकुमारमनिमिषिताची निरीक्षमाणा / ततः पातिता तेनापि तदभिमुखं दृष्टिः। ततः मामृतसिकव चिप्नेव सुखसागरे / तस्मिन्नवसरे दृष्टा मया यान्ती रसान्तरम् // प्रारदाले यथाकर्ण्य मेघशब्दं मयूरिका। विजम्भते तथा बाला तं दृष्ट्वाम्ब विजम्भिता // विलासबन्धुरं वक्त्रं सरसं च शरीरकम् / कचित्कदम्ब पुष्पाभं धारयन्ती मयेक्षिता // नृत्यतीव रमाक्षेपालज्जतीव मुहुर्मुहुः / हसतौव विशालाक्षी दृष्टिं ददति वलभे // ततस्तां तादृशौं वीक्ष्य तत्र निक्षिप्तमानमाम् / कत प्रवृत्ता सङ्कल्पमई हर्षमुपागता // घदुत। अहो विदग्धा निर्मिथ्यमहो दुष्कररोचिका / तथापि तोषितानेन सुयूना भर्ददारिका / अहो अस्य सुरूपत्वमहो लावण्यपूर्णता / अहो युक्तोऽनयोयोगो रतिमन्मथयोरिव // अहो घटितमेवेदं मिथुनं ननु वेधमा / मद्भावमौलनादेव संपन्न नः समौहितम् // अथ क्षणात्स केनापि कारणेन ससम्भमः / साधं तेन वयस्येन ततः स्थानागतो युवा // For Private and Personal Use Only