SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यटमः प्रस्तावः / 11.5 गते च तत्र सा बाला शून्या तरलतारिका / संजाता विकलात्यन्तं यथा नष्टनिधानिका // ततो मयोकं / भर्खदा रिके यद्यभिरुचितस्तुन्यमेष तरूणस्ततो गम्यतां ताताम्बाममोपे। निश्चितमेषोऽम्यैव मप्रमोदपुराधिपतेमधवारणराजस्य सूनुर्भविष्यति / कम्यान्यन्येदृशो रूपातिशयः / ततो दाप्यतामस्मे तातेनात्मा। किमधना विलम्बितेने ति। तयोक्तं / मखि लवलिके रूचितोऽयं मे जनः . केवलं माझं मम हृदयं / न रुचिता प्रायेगाहमस्मे / कथमन्यथा चूर्णमपक्रमणं / मयोकं / स्वामिनि मा मैवं वोचः / तयाहि / किं न ले प्रहिता दृष्टिः किं न जातः सतोषकः / स राजपुत्रस्त्वां दृष्ट्वा येनेत्थमभिधीयते // अत्यर्थं रूचितासि त्वं शङ्कां मुञ्च वरानने / मधौ मधुकरायेव सरमा चूत मञ्जरी // वैदग्ध्यादेव तेनेदं हन्तापक्रमणं कृतम् / ततोऽनुष्ठीयतामेतत्स्वामिन्या मम भाषितम / ततः स्वस्थौभूता किंचिद्राजदुहिता / तथ प्युक्तमनया / मखि लवलिके नाहं गन्तं पारयामि। अस्वस्थं मे शरौर। न च मोकव्यं मयेदमुद्यानं / ततो गच्छतु तूणें भवतो संपादयितुं ताताम्बयोर्वार्तामिति / ततो लक्षयित्वानिवर्तकं तस्या निर्बन्ध स्थापयित्वा तां गुप्ततरगहनमध्ये रचयित्वा शिशिरपल्लवशयनीयं कारयित्वा न चलितव्यमितः स्थानान्न विधेयमन्यदपि किंचिदसमञ्जममित्यत्रार्थ 139 For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy