________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1106 उपमितिभवप्रपञ्चा कथा शपथशतानि समागताहं क्षणानिधूतामिश्यामलं गगनमुत्पतन्ती वेगेन / इत्येतदाकर्ण्य देवोऽम्बा च प्रमाणं / ततो राज्ञो / देवि तावत् त्वं त्वरया गच्छ तत्समीपं / संधौरय वत्मा मदनमञ्जरौं / अहं तु मामयौं विधायागमिष्यामि / यतः साशझं मे मनः सकोपा निर्गतास्ते विद्याधराः प्रयुक्तश्च तहत्तान्तोपलम्भाय मया चटुलः ततः कृतसामग्रौकस्यैव मे तत्र गन्तुं युक्तं / नेतव्यं च तत्र गच्छद्भिः किंचित्पाभतं / अतस्तगलतो भविष्यति मे कालविलम्बः / तत्तणें गच्छतु देवौ। मयोक्तं / यदाज्ञापयत्यार्यपुत्रः / ततः पुरस्कृत्येमा लवलिकां ग्टहीत्वा चात्मवल्लभा दासदारिकां धवलिका समागताहं वेगेन। दृष्टा तत्रैव शिशिरपल्लवशयनीये निषला परमयोगिनीव निरालम्बनं किंचियायन्तौ वत्मा मदनमञ्जरौ। तया तु न लक्षितमस्मदागमनं / उपविष्टा वयं निकटे / लवलिकयोकं / भर्खदारिके समागतेयमम्बा / किमेवं तिष्ठमि / ततो लब्धा वत्मया चेतना मोटितमनया शरीरकं व्यापारिते लोचने विलोकिताहं। ततः ससम्मममुत्थाय निपतिता मा मच्चरणयोः / मयोकं / वत्मे मदीयजौवितेनापि चिरं जीव वर्णमानुहि हृदयवल्लभं अविधवा भव सुभगा संपद्यस्वेति। ततश्चोत्थाप्य ममालिङ्गिता समाघ्राता मूर्धदेशे स्थापिता निजोत्सङ्गे चुम्बिता वदनकमलेऽभिहिता च / वत्से मदनमञ्जरि धौरा भव मुञ्च विषादं सिद्धमेव पश्य समोहित। अयमागत एव वर्तते ते जनकः / घटिकाः खल्वत्र प्रयोजने जल्पन्तौति / ततः कुतो ममेयन्ति भागधेयानौति शनैर्वदन्तौ स्थिताधोमुखौ वत्मा / For Private and Personal Use Only