________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 664 उपमितिभवप्रपञ्चा कथा / तन्मिथ्यादर्शनस्यैव माहात्म्यं स्फुटमुच्यते / यदेते न विजानन्ति सन्मार्ग निस्तेजनाः // दिङमुढा दुव मन्यन्ते कुमार्गमपि तत्त्वतः / सन्मार्ग इति यच्चैते तत्तस्यैव विजम्भितम् // ये त्वेते शिखरे लोका वर्तन्ते वत्स सत्परे / एषामेतद्दयं नास्ति तेनेमे तस्य दूरगाः // एतानि च पुराण्यत्र प्रत्यासन्नानि तेन ते / दर्शितानि मया वत्स नेयत्ता परिकीर्तिता // किं तईि। उपलक्षणभेतानि विज्ञातव्यानि भावतः / मिथ्यादर्शनवश्यानामन्येषामपि तादृशाम् // यतः / यान्येतानि पुराण्यत्र दृश्यन्ते वत्स भूतले / तान्यन्यदेशकालेषु स्युः स्तोकानि बहनि वा // एतत्तु शिखरस्थायि सत्पुरं भद्र सर्वदा / अप्रच्युतमनुत्पन्नं शाश्वतं परमार्थतः // प्रकर्षणोदितं माम ये मौभिः परिकल्पिताः / खबुद्ध्या नितेर्मार्गा लोकः पुरनिवामिभिः // तानहं श्रोतुमिच्छामि प्रत्येकं सकुतूहलः / ततो मेऽनुग्रहं कृत्वा भवानाख्यातुमर्हति // विमर्श: प्राह यद्येवं ततः कृत्वा समाहितम् / तस्त्वं वत्स बुध्यस्व मार्गान्वक्ष्ये परिस्फुटम् // For Private and Personal Use Only