________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 672 उपमितिभवप्रपञ्चा कथा / विमर्शनोदितं वत्स यदिदं शिखरे स्थितम् / जैनं पुरं भवन्येव नूनमत्र तथाविधाः // तस्मादत्रैव गच्छावो येनेदं ते कुतूहल्लम् / माक्षाद्दर्शनतो वत्म निःशेषं परिपूर्यते // एवं भवतु तेनोके तौ गतौ तत्र सत्पुरे। दृष्टाश्च साधवस्तत्र निर्मलीमसमानसाः // विमर्शः प्राह भट्रैते ते लोकार्यैर्महात्मभिः / विचिप्ता निजवौर्यण महामोहादिभूभुजः // सर्व भगवतामेषां बान्धवा वत्स जन्तवः / एतेऽत्र सेतराणां च बान्धवाः सर्वदेहिनाम् // समस्ता मातरोऽमौषां नरामरपस्त्रियः / एतेऽपि सूनवस्तासां भगवन्तो नरोत्तमाः // बाह्यपरिग्रहे वत्स निजेऽपि च शरीरके / चित्तं न लग्नमेतेषां पद्मवज्जलपङ्कयोः // सत्यं भूतहितं वाक्यममृतक्षरणोपमम् / एते परीक्ष्य भाषन्ते कार्य मति मिताक्षरम् // अमङ्गयोगमियर्थं सर्वदोषविवर्जितम् / आहारमेते रहन्ति लौल्यनिर्मुक्रचेतमः // किं चेह बहनोतन चेष्टा या या महात्मनाम् / सा मा भगवतामेषां महामोहादिसूदनौ / तेन वत्स भगवतामेतेषां सम्बन्धिन्यापेक्षया तस्यां चित्तवृत्तिमहाटव्यामेवं जानौहि। यदुतात्यन्तशुष्का मा प्रमत्तता नदी। For Private and Personal Use Only