________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 उपमितिभवप्रपचा कथा / दृढौभवति योगरत्नं / जायते महामामाथिकं / प्रवर्ततेऽपूर्वकरणं / विजृम्भते आपकश्रेणौ / निहन्यते कर्मजालशकिः / विवर्तते शुक्लध्यानानलः। प्रकटौभवति योगमाहात्म्यं। विमोच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः / स्थाप्यते परमयोगे / देदीप्यते विमलकेवलालोकेन / कुरुते जगदनुग्रहं / विधत्ते च केवलिममुद्दातं / समानयति कर्मशेषं / संपादयति योगनिरोधं / समारोहति शैलेश्यवस्थां / त्रोटयति भवोपग्राहि कर्मबन्धनं / विमुञ्चति सर्वथा देहपञ्चरं / ततो विहाय भवग्राममेष जीवलोकः सततानन्दो निराबाधो गत्वा तत्र शिवालयाभिधाने महामठे मारगुरुरिव सभावकुटुम्बकः सकलकालं तिष्ठतौति // अनेन हेतुना महाराज मयोकं / यथा यादृशं तस्य सारगुरोईत्तान्तान्तरं संपन्नं तादृशं यदि भवतामपि संपद्येत ततो भवेदितो विडम्बनान्मोतो नान्यथेति / ततः श्रुत्वा मुनेर्वाक्यमिदमत्यन्तसुन्दरम् / इष्टः स धवलो राजा ते च लोकाः प्रमोदिताः / ततश्च / विदलत्कर्मजालस्तैः समस्तैभक्तिनिर्भरैः / इदमुक्तमनूचानललाटे कृतकुड्मलैः // येषां नो भगवान्नाथः संपन्नोऽत्यन्तवत्सलः / तेषां न दुर्लभो नाम वृत्तान्तोऽयं यतीश्वर / / अतो भगवतास्माकं निर्विकल्पेन चेतमा / दीयतामधुनादेशो मा दृशैः किं विधीयताम् // For Private and Personal Use Only