________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा। श्रावास व शौलस्य भभकेस्तु मन्दिरम् / अथाग्टहीतसङ्केते भवितव्यतया तया / तदाहं गुडिकादानात्तस्याः कुक्षौ प्रवेशितः // ततः संपूर्णकालेन मित्राभ्यां परिवारितः / नरकादिव निक्रान्तो योनियन्त्रनिपौडितः / / नतो बन्धुमती तुष्टा मुदितो हरिशेखरः / संजातं पुत्रजन्मेति कारितश्च महोत्सवः // भानन्दपूर्वकं ताभ्यां द्वादशाहेऽतिलजिते / प्रतिष्ठितं च मे नाम यथायं धनशेखरः // जातावपि मया साधे तौ पुण्योदयसागरौ / अन्तरङ्गवयस्यौ मे जनकाभ्यां न लक्षितौ // ततोऽहं सहितस्ताभ्यां वर्धमानः सुखैः किल / संप्राप्तो यौवनं भरे मौनकेतनमन्दिरम् // अथ कंचित्ममासाद्य कलाचार्य तदा मया / एकां धर्मकला मुक्का ग्रहौताः सकलाः कलाः // संपादिताः खवीर्येण चित्तकल्लोलकाश्च मे / तदानेन वयस्येन मागरेण क्षणे क्षणे // अथ कीदृशाः पुनस्ते मागरवौर्योलासिताश्चित्तकलोलाः संपा'दिताः // धनमत्र जगत्सारं धनमेव सुखाकरः / धनमेव जनश्लाध्यं धनमेव गुणधिकम् // धनमेव जगबन्ध धनं तत्तत्त्वमुत्तमम् / For Private and Personal Use Only