________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1018 उपमितिभवप्रपञ्चा कथा / __न भवेद्दोहने चित्तं बन्ध्याभावे विनिश्चिते // ___ ततो यथा चारूपदेशं कुर्वतोस्तयोोग्यहितज्ञयोर्मते रत्नानां बोहित्थे ते तौ च ग्टहीत्वा गतश्चारुः स्वस्थाने जातास्त्रयो रत्नविनियोगेन सततमनन्तानन्दभाजनं मूढस्तु दुश्चरितक्रुद्धेन नरपतिना निष्कासितस्ततो द्वीपात् प्रक्षिप्तः समुद्र मंजातोऽनन्तदुःखभरभाजनमिति तथा भद्र घनवाहन मुनीनामुपदेशं पूर्वोक्तं कुर्वतां तेषां देशविरतानां भद्रकभव्यमिथ्यादृष्टीनां च क्रमेण कृते पारमेश्वरे व्रतग्रहणे वर्तन्ते ज्ञानादयो गुणाः भियन्ते तेषामात्मानः ततः सर्वेऽपि गच्छन्ति परमपदे जायन्ते मततमनन्तानन्दमन्दोहभाजो ज्ञानदर्शनचारित्रविनियोगेन मूढजन्तवस्तु कुर्वन्ति पापभरपूरणं ततः क्रुद्धेनैव स्वकर्मपरिणामभूभुजा निर्वास्यन्ते मनुष्यभवरनदीपात् पात्यन्ते संसारमागरे भवन्ति निरन्तरदुःखसम्भारभाजनमिति / ततश्च / एवं कथानकस्थास्य ज्ञात्वा भावार्थमौदृशम् / अयं प्रबजितो जातः साधु( धनवाहन // एवंविधविवेकस्य कारणे कर्मदारणे / को वा कथानके ह्यत्र श्रुते नो मुनितां भजेत् // रत्नदीपसमे प्राप्ते मानुय्ये भद्र भाषिकैः / रत्नैर्मत्वात्मबोहित्यं को न गच्छेच्छिवालयम् // ततो भट्रेऽग्टहौतसङ्केते तदिदमौदृशमकलङ्कवचनमाकर्णयतो मे इसिता बतौ कर्मस्थितिः संजातो भट्रकभावः सुखाधितं मनागाकलकं वचनं। तथापि स्थितोऽहं मौनेनैव / प्राप्तोऽकलङ्कः For Private and Personal Use Only