________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / जीवाच्च भावचित्ताच नास्ति भेदः परस्परम् / श्रात्मातो रचितस्तेन चित्तं येनेह रक्षितम् // अथार्थ भोगलौल्येन यावद्धावति सर्वतः / चित्तं कुतत्यस्ते तावत्सुखगन्धोऽपि विद्यते // यदेदं निःस्पहं भूत्वा परित्यज्य बहिर्भमम् / स्थिरं संपत्स्यते चित्तं तदा ते परमं सुखम् // भने स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते / यदा ममं भवेच्चित्तं तदा ते परमं सुखम् // खजने स्नेहसम्बद्धे रिपुवर्गऽपकारिणि / स्यात्तुख्यं ते यदा चित्तं तदा ते परमं सुखम् // शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि च / एकाकारं यदा चित्तं तदा ते परमं सुखम् // गोशौर्षचन्दनालेपिवामीछेदकयोर्यदा / अभिन्नचित्तवृत्तिः स्यात्तदा ते परमं सुखम् // सांसारिकपदार्थषु जलकल्पेषु ते यदा / अश्लिष्टं चित्तपा स्यात्तदा ते परमं सुखम् // दृष्टेषुद्दामलावण्यबन्धुराङ्गेषु योषिताम् / निर्विकारं यदा पित्तं तदा ते परमं सुखम् // यदा सत्त्वैकशारत्वादर्थकामपराङ्मुखम् / धर्म रतं भवेञ्चित्तं तदा ते परमं सुखम् // रजस्तमोविनि क स्तिमितोदधिसविभम् / निष्कल्लोलं यदा चित्तं तदा ते परमं सुखम् // For Private and Personal Use Only