________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1063 प्रकलङ्केनोक। भदन्तानर्थ हेतुभ्यां ताभ्यां माधैं तपखिनः / कदा पुनर्वियोगः स्याहनवाहनभूभुजः // गुरुणोक्र विजानन्ति तं प्रायेण भवादृशाः / चारित्रधर्मराजस्य प्रसिद्धो यो महत्तमः // चारिचधर्मयुक्रेन स्ववौर्यण विनिर्मिता / तेनास्ति मानसौ कन्या विद्या नाम मनोहरा // मा सुरूपा विशालाचौ जगदाहादकारिणौ। विज्ञातविश्वभावार्था सर्वावयवसुन्दरी / विलमन्तौ च मा कन्या मततोदामलीलया। संसारातीतलावण्या मुनीनामपि वल्लभा / मा सर्वसम्पदा मूलं मा सर्वक्लेशनाशनी। निरन्तानन्दसन्दोहदायिका मा निगद्यते // अतस्तां कन्यका विद्यां यदामौ धनवाहनः / सस्यते भोस्तदामुष्मान्महामोहो वियोच्यते // यतः / मा कन्या निजवीर्येण विरुद्धानेन पापिना / न विद्यते महावस्था अनयोस्तेन हेतुना / किं च / तथा निरौहता नाम कन्यान्या विद्यतेऽनघा। चारित्रधर्मराजस्य दुहिता मा मनोरमा / विरतेः कुक्षिमभूता भाचोरत्यन्तपूजिता / For Private and Personal Use Only