________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / महामोहप्रतिजागरकः मागरः। पृष्टोऽनेन रागकेसरौ। हता तेनानुज्ञा। बहुशिकयो / तात पत्र मागरो गच्छति तच मयापि यातव्यं / यतो विदितमेवेदं तातस्य न खल्वेष मागरः क्षणमपि मया विमा वर्तते / रागकेसरिणोकं / वत्से यद्येवं ततो गच्छत भवतो। किं चेयमपि कृपणता मागरस्य शरीरभूता जीवितभूता च वर्तते / तदेषापि गच्छतु येनास्य तिः मंपद्यते। मागरे। णोकं / तात महाप्रसादः। ततः समागतानि तानि मदभ्यएँ / पष्टौ तदर्शनेन महामोहपरिग्रहो। ममालिङ्गितोऽहं कृपणतया। ततः प्रहत्ता ममेछा। यदुत किमनेन भमादृष्टपरलोकमाधनेछया दृष्टमुखहेतुना धनेन व्ययितेन प्रयोजनं। अयं चाकशङ्कः प्रतिदिनं मामुत्माइयति / यथा यदि भावत्वकरणेनाद्यापि तवोत्माहः ततो महाराज धनवाहन व्यस्तवकरणे तावदादरं कुर वेति / व्यथितं च तद्दारेण बहुतमं धनं वर्तते / तदत्र किं करवाणैति चिन्तयतो मे विहितं बहलिकथालिङ्गम। ततः प्रादुभूता मे कुबुद्धिः। थथा प्रेषयामौतः केचिद्वचनाविन्यासेन तावदेनमकलङ्गं / ततो न भविश्थति ममापं धनव्ययः / ततोऽभिहितो मयाकलङ्कः / यथा भदन्त मदुपकारार्थमिहागता यूयं। अतः संपादितो ममोपकारः। संपूर्ण भवतां मामकल्पः / ततस्ते युभदर्थमुन्मनीभविश्यन्ति भगवन्तः कोविदाचार्यः। संजनियतेऽस्माकमुपासम्भः। ततो विहरत यूयं / वयं च करिष्यामो युभदादे / न भगवद्भिचिन्ता कार्येति। तदाकर्ण्य वितोऽकलङ्कः / प्राप्तो गुरुसमौपं। For Private and Personal Use Only