________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। एवं हि तेषां मया बन्धुत्वकार्यमाचरितं भवति यदि तेऽपि मन्त्रिमित्तकं भगवद्भाषिते धर्म प्रतिबुध्यन्ते नान्यथा। रत्नचडेनोक्तं / अस्ति बुधो नामाचार्यः / म यदीह कथंचिदागच्छेत्ततस्तानपि तव ज्ञातीनवश्यं प्रतिबोधयेत् / म हि भगवानिधिरतिशयानामाकरश्चित्तज्ञतानपुण्यस्य प्रकर्षः प्राणिप्रशमलब्धेरियत्ताभूमिर्वचनविन्यासस्येति। विमलेनोक्तं / आर्य क पुनरसौ दृष्टो बुधसूरिर्भवता। रत्नचूडेनोक्त / अत्रैव क्रीडानन्दने ऽस्यैव च भगवद्भवनस्य द्वारभूमिभागे दृष्टोऽसौ मया यतः ममागतोऽहमतीताटम्यां मपरिकरो भगवत्पूजनार्थमिह मन्दिरे। प्रविशता च दृष्टं मया हत्तपोधनमुनिन्दं। तस्य च मध्ये स्थितः कृष्णो वर्णन बीभत्सो दर्शनेन त्रिकोणेन शिरमा वक्रदीर्घया शिरोधरया चिपिटया नामिकया विरलविकरालेन दशनमण्डलेन लम्बेनोदरेण सर्वथा कुरूपतयोद्वेगहेतर्दृश्यमानः केवलं परिशद्धमधुरगम्भौरेण ध्वनिना विशदेन वर्णाच्चारणेनार्थसमर्पिकया गिरा धर्ममाचक्षाणो दृष्टो मयैकस्तपस्वी। संजातश्च मे चेतसि वितर्कः / यथा बत भगवतो न गुणानुरूपं रूपं / प्रविष्टोऽहं चैत्यभवने / निवेशिता भक्तिसारं भगवद्दिम्बे दृष्टिः। अवतारितं निर्माल्यं / विधापितं सन्मार्जनं। कारितमुपलेपनं। विरचिता पूजा। विकीर्णः पुष्पप्रकरः / प्रज्वालिता मङ्गलप्रदीपाः / समुल्लासितः सुगन्धिधूपः / निःशेषितं पूर्वकरणीयं / प्रमार्जितमुपवेशनस्थानं / न्यस्तानि भूमौ नानुकरतलानि। निबद्धवा भगवददने दृष्टिः / प्रवर्धितः सद्भावनया शुभपारणामः / संजातो भक्त्यतिशयः / प्लावितमानन्दोदकबिन्दुनिष्यन्द For Private and Personal Use Only