________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 उपमितिभवप्रपच्चा कथा। खत एव विज्ञानौते सर्वी राज्यस्थितिं किल / म वरिष्ठो महाभागो नान्यस्तस्योपदेशकः / / मौराव्ये निजवौर्यण विहिते तेन भूभुजा / बहिरङ्गा महात्मानो जातास्तस्य पदातयः // बहिरङ्गपदातीनां धारयन्ति यतो गणम् / ततस्ते विश्रुता लोके नान्नेति गणधारिणः // ततस्तेन वरिष्ठेन तैरात्मगणधारिभिः / उपकारौति विज्ञाय स सिद्धान्तो निरूपितः // प्रथोपलभ्य सिद्धान्तं राजादेशेन मादरम् / समारयन्ति ते तस्य शरीरमतिसुन्दरम् / / ततश्चाङ्गान्युपाङ्गानि संस्कृत्य कृतनिश्चयाः / मंस्थापयन्ति ते तस्य मज्जानि गणधारिणः // एवं च स्थिते / खोऽजरामररूपोऽपि मिद्धान्तः परमार्थतः / लोके प्रसिद्धिमायातो वरिष्ठेनेष कारितः // नोपदेष्टा वरिष्ठस्य तेनामौ राज्यसाधने / निजज्ञानबलेनैव तद्राज्यं तेन माधितम् // निरपेक्षो महाभागः स वरिष्ठो नरेश्वरः / तदा परोपदेशानां संजातो निजवौर्यतः // किं च / म कर्मपरिणामेन थादृशो जनितो नृपः / For Private and Personal Use Only