________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घठः प्रस्तावः। किं ताई। अनन्तानन्दमौर्यज्ञानदर्शनपूरितः / सततं मोदते धन्यस्तस्यां निःशेषितक्रियः // चित्तवृत्तिमहाराज्ये फल मेतत्सुपालिते / यदनन्तं भवेत्कालमवस्थानं हि नि तौ // तदेवं देव तद्राज्यं परिपाल्य विधानतः / संप्राप्तो नि तौ पुर्यामुत्तमः स महीपतिः // अथ षष्ठे पुनर्वर्षे तत्र राज्ये नियोजितः / वरिष्ठो नाम राजेन्द्रः खपुत्रस्तेन भूभुजा // विहितं घोषणं देणे डिण्डिमेन यथाक्रमम् / पर्यालोचादयो भावाः प्रवृत्ताश्च महीमुजाम् // अथ निश्चित्य तद्रूपं महामोहादितस्कराः / निरानन्दा निराटोपाः संजाता मृतकल्पकाः // इष्टाचारित्रधर्माद्या मुदितं साधुमण्डलम् / संजातं च स्वदेशेषु महावर्धनकं परम् // यश्चोत्तमस्य मंपनी वृत्तान्तो राज्यसाधने / म एव च वरिष्ठस्य विशेषस्तु निगद्यते // श्रामौत्परिचयस्तस्य सिद्धान्तेन पुरा मुहुः / विहितं तवचस्तेन वरिष्ठेन समेधसा // केवलं विदमामाद्य राज्यं तेन महात्मना / न पृष्टः किंचिदप्येष सिद्धान्तो राज्यसाधनम् // यतः / 119 For Private and Personal Use Only