________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 829 तत्ते निवेदयियेऽहं विज्ञातं लोकवार्तया // स हि देव भगवान् वरिष्ठो नरेन्द्रः सकलकालं परार्थव्यसनी उपमर्जनौकृतस्वार्थ उचितक्रियावान् देवगुरुबहुमानौ दैन्यहीनहृदयः सफलारम्भी कृतज्ञाता परमेश्वरो दृढानुशयो विकलोऽत्यनधीरगम्भौराशयः / अवजास्य परोष हेषु न भयमुपसर्गषु न चिन्तापौन्द्रियवर्ग न गणनापि महामोहादिशत्रुवर्ग मात्मीभावश्चारित्रधर्मराजादिके निजबले ऽभिरति वनोपकारकरणे / अन्यच्च / प्रविष्टस्य महाराज्य तत्र तस्य महीपतेः / संजाते च जनानन्दे हतेषु चरटादिषु // राज्यं परिणतं दिव्यं भुनतः सततोत्सवम् / बहिरङ्गा समुद्भूता भूतिय तो निबोध मे // लसत्किरौटकेयूरहारकुण्डस्वभूषिताः / धोतिताशेषदिक्चक्राः शक्रास्तस्थ पदातयः // ददं त्रिभुवनं देव मदेवमनुजारम् / तदा वरिष्ठराजस्य सर्वे किङ्करतां गतम् // थात्र त्रिभुवने देव विभूतिः मा महात्मनः / तस्य सर्वापि संपन्ना किं तु तस्यां म निःस्पहः // मग निर्वृतौ येन मार्गेण स नरेश्वरः / प्रस्थितस्तं समस्तेभ्यो जन्तुभ्यो देशयत्यलम् // तं च देशयतस्तस्य तैर्भनिभरनिर्भरैः / सुरासुरनरैर्देव यवतं तनिवेदये // राजतस्तपनीयाद्यश्चित्ररत्नेश्च मिर्मितः / For Private and Personal Use Only