________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / कुन्ततोमरनाराचकरवालगदाशतैः / पच्यन्ते कुम्भपाकेन पाव्यन्ते क्रकचादिभिः / कलम्बवालुकापृष्ठे भूज्यन्ते चणका दूव // अन्यच्च / पाटकाः सन्ति मप्तात्र तत्राद्ये पाटकत्रये / परमाधार्मिकरित्थं जन्यते दुःखपद्धतिः // परस्परं च कुर्वन्ति दुःखमेते निरन्तरम् / षट्सु पाठकेषु भिद्यन्ते मप्तमे वज्रकण्टकैः / किं च / बुभुक्षया कदीन्ते प्रपौद्यन्ते पिपामया / काष्ठीभवन्ति गौतेन वेदनावेगविव्हलाः // क्षणेन द्रवतां यान्ति क्षणेन स्थिररूपताम् / क्षणेन च विलीयन्ते ग्टहन्ति च शरीरकम् // म शक्तः कोटिजिव्होऽपि दुःखं वर्णयितुं जनः / वमतामत्र जोकानां यादृशं पापिपञ्जरे // एकान्तदुःखगर्भार्थं तदिदं पापिपञ्चरम् / कथितं ते समासेन पुरं वत्म मयाधुना // तस्मादेतानि चत्वारि विज्ञातानि यदि त्वया / पुराणि विदितं वत्म भवचक्रं ततोऽधना // अत्रान्तरे। आकर्ण्य मातुलौयां तां भारतौं भगिनीसुतः / अदादादरतो दृष्टिं भवचक्रे समन्ततः // 81 For Private and Personal Use Only