SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः। 883 मित्तकः खल्वयमौदृशः कुमारस्य शरीरविकारः को वास्य प्रशमनोपायो भविष्यति / कपोलेनोक्त / एवं भो तावद् वैद्यकशास्त्रे पद्यते / यदुत। वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः / मानसः पुनरुद्दिष्टो रजश्च तम एव च // ततः / प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयः / मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः / अन्यच्च / रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः / विपरीतगणैव्यैर्मारुतः संप्रशाम्यति // [मस्नेहमुष्णं तौक्षणं च द्रवमयं रसं पटुः / विपरीतगुणैः पित्तं द्रव्यैराश प्रशाम्यति // ] गुरुशौतमृदुस्निग्धमधुरलक्षणपिच्छिलाः / श्लेष्मण: प्रकृति यान्ति विपरीतगुणैर्गुणाः // खादुरखोऽथ लवणः कटुकस्तित एव च / कषाय इति षट्कोऽयं रमानां सङ्ग्रहो मतः // तत्र / कर्फ स्वादसलवणाः कषायकटुतिककाः / जनयन्यनिलं पित्तं कट्वाललवणा रमाः / खादललवण वायु कषायखादुतितकाः / जयन्ति पित्तं श्लेभाणं कषायकटुतितकाः // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy