________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 884 उपमितिभवप्रपञ्चा कथा। [श्रामे सदृशगन्धः स्यादिदग्धे धूमगन्धता / विष्टब्धे गात्रभङ्गश्च रसभेषेऽनदेषिता // श्रामेषु वमनं कुर्या विदग्धे चाम्बकं पिबेत् / विष्टब्धे खेदनं कुर्याद्रसभेषे तथा खपेत् // अन्यच्च / अजीर्णप्रभवा रोगास्तच्चाजीर्णं चतुर्विधम् / आमं विदग्धं विष्टब्धं रसशेषं तथा परम् // एवं च स्थिते यथायं कुमारस्थान्तस्तापस्तथाजौर्णविकारो लक्ष्यते / विदग्धावस्थां गतेन हि तेन क्षोभितमस्य वायुना महितं पित्तं / ततो जनितोऽयमन्तस्तापः / विहितं शूलं / यत एवं पद्यते / भुक्के जीर्यति जीर्ण ने जीर्ण भुक्ने च जीर्यति / जीर्ण जौर्यति भुक्तऽने दो नाभिभूयते // विभ्रमेणोकं / मखे कपोल न सम्यग लक्षितं भवता / वैद्येन यातरं निरूपयता रोगनिदानमेवमुपलब्धव्यं / श्रादित एवातुरस्य समुपलक्षणोया प्रकृतिः पर्यालोयं परौरमारं विचार्य संहननं विज्ञातव्यं प्रमाणं लक्षयितव्यं सात्म्यं वेदितव्यं सत्त्वं मन्तव्याहारशक्तिः बोद्धव्यं व्यायाममौष्ठवं परिकलनीयं वयाप्रमाणमिति / अन्यच्च / संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् / व्यक्तिभेदांश्च यो वेत्ति दोषाणं म भिषम्वरः // संचयेऽपहता दोषा लभन्ते नोत्तरां गतिम् / For Private and Personal Use Only